Declension table of ?parjanyātman

Deva

MasculineSingularDualPlural
Nominativeparjanyātmā parjanyātmānau parjanyātmānaḥ
Vocativeparjanyātman parjanyātmānau parjanyātmānaḥ
Accusativeparjanyātmānam parjanyātmānau parjanyātmanaḥ
Instrumentalparjanyātmanā parjanyātmabhyām parjanyātmabhiḥ
Dativeparjanyātmane parjanyātmabhyām parjanyātmabhyaḥ
Ablativeparjanyātmanaḥ parjanyātmabhyām parjanyātmabhyaḥ
Genitiveparjanyātmanaḥ parjanyātmanoḥ parjanyātmanām
Locativeparjanyātmani parjanyātmanoḥ parjanyātmasu

Compound parjanyātma -

Adverb -parjanyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria