Declension table of ?pariśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativepariśuśrūṣā pariśuśrūṣe pariśuśrūṣāḥ
Vocativepariśuśrūṣe pariśuśrūṣe pariśuśrūṣāḥ
Accusativepariśuśrūṣām pariśuśrūṣe pariśuśrūṣāḥ
Instrumentalpariśuśrūṣayā pariśuśrūṣābhyām pariśuśrūṣābhiḥ
Dativepariśuśrūṣāyai pariśuśrūṣābhyām pariśuśrūṣābhyaḥ
Ablativepariśuśrūṣāyāḥ pariśuśrūṣābhyām pariśuśrūṣābhyaḥ
Genitivepariśuśrūṣāyāḥ pariśuśrūṣayoḥ pariśuśrūṣāṇām
Locativepariśuśrūṣāyām pariśuśrūṣayoḥ pariśuśrūṣāsu

Adverb -pariśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria