Declension table of pariśuddhi

Deva

FeminineSingularDualPlural
Nominativepariśuddhiḥ pariśuddhī pariśuddhayaḥ
Vocativepariśuddhe pariśuddhī pariśuddhayaḥ
Accusativepariśuddhim pariśuddhī pariśuddhīḥ
Instrumentalpariśuddhyā pariśuddhibhyām pariśuddhibhiḥ
Dativepariśuddhyai pariśuddhaye pariśuddhibhyām pariśuddhibhyaḥ
Ablativepariśuddhyāḥ pariśuddheḥ pariśuddhibhyām pariśuddhibhyaḥ
Genitivepariśuddhyāḥ pariśuddheḥ pariśuddhyoḥ pariśuddhīnām
Locativepariśuddhyām pariśuddhau pariśuddhyoḥ pariśuddhiṣu

Compound pariśuddhi -

Adverb -pariśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria