Declension table of ?pariśuddhā

Deva

FeminineSingularDualPlural
Nominativepariśuddhā pariśuddhe pariśuddhāḥ
Vocativepariśuddhe pariśuddhe pariśuddhāḥ
Accusativepariśuddhām pariśuddhe pariśuddhāḥ
Instrumentalpariśuddhayā pariśuddhābhyām pariśuddhābhiḥ
Dativepariśuddhāyai pariśuddhābhyām pariśuddhābhyaḥ
Ablativepariśuddhāyāḥ pariśuddhābhyām pariśuddhābhyaḥ
Genitivepariśuddhāyāḥ pariśuddhayoḥ pariśuddhānām
Locativepariśuddhāyām pariśuddhayoḥ pariśuddhāsu

Adverb -pariśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria