Declension table of pariśuddha

Deva

NeuterSingularDualPlural
Nominativepariśuddham pariśuddhe pariśuddhāni
Vocativepariśuddha pariśuddhe pariśuddhāni
Accusativepariśuddham pariśuddhe pariśuddhāni
Instrumentalpariśuddhena pariśuddhābhyām pariśuddhaiḥ
Dativepariśuddhāya pariśuddhābhyām pariśuddhebhyaḥ
Ablativepariśuddhāt pariśuddhābhyām pariśuddhebhyaḥ
Genitivepariśuddhasya pariśuddhayoḥ pariśuddhānām
Locativepariśuddhe pariśuddhayoḥ pariśuddheṣu

Compound pariśuddha -

Adverb -pariśuddham -pariśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria