Declension table of pariśuddha

Deva

MasculineSingularDualPlural
Nominativepariśuddhaḥ pariśuddhau pariśuddhāḥ
Vocativepariśuddha pariśuddhau pariśuddhāḥ
Accusativepariśuddham pariśuddhau pariśuddhān
Instrumentalpariśuddhena pariśuddhābhyām pariśuddhaiḥ pariśuddhebhiḥ
Dativepariśuddhāya pariśuddhābhyām pariśuddhebhyaḥ
Ablativepariśuddhāt pariśuddhābhyām pariśuddhebhyaḥ
Genitivepariśuddhasya pariśuddhayoḥ pariśuddhānām
Locativepariśuddhe pariśuddhayoḥ pariśuddheṣu

Compound pariśuddha -

Adverb -pariśuddham -pariśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria