Declension table of ?pariśuṣkatālu

Deva

NeuterSingularDualPlural
Nominativepariśuṣkatālu pariśuṣkatālunī pariśuṣkatālūni
Vocativepariśuṣkatālu pariśuṣkatālunī pariśuṣkatālūni
Accusativepariśuṣkatālu pariśuṣkatālunī pariśuṣkatālūni
Instrumentalpariśuṣkatālunā pariśuṣkatālubhyām pariśuṣkatālubhiḥ
Dativepariśuṣkatālune pariśuṣkatālubhyām pariśuṣkatālubhyaḥ
Ablativepariśuṣkatālunaḥ pariśuṣkatālubhyām pariśuṣkatālubhyaḥ
Genitivepariśuṣkatālunaḥ pariśuṣkatālunoḥ pariśuṣkatālūnām
Locativepariśuṣkatāluni pariśuṣkatālunoḥ pariśuṣkatāluṣu

Compound pariśuṣkatālu -

Adverb -pariśuṣkatālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria