Declension table of ?pariśuṣkapalāśā

Deva

FeminineSingularDualPlural
Nominativepariśuṣkapalāśā pariśuṣkapalāśe pariśuṣkapalāśāḥ
Vocativepariśuṣkapalāśe pariśuṣkapalāśe pariśuṣkapalāśāḥ
Accusativepariśuṣkapalāśām pariśuṣkapalāśe pariśuṣkapalāśāḥ
Instrumentalpariśuṣkapalāśayā pariśuṣkapalāśābhyām pariśuṣkapalāśābhiḥ
Dativepariśuṣkapalāśāyai pariśuṣkapalāśābhyām pariśuṣkapalāśābhyaḥ
Ablativepariśuṣkapalāśāyāḥ pariśuṣkapalāśābhyām pariśuṣkapalāśābhyaḥ
Genitivepariśuṣkapalāśāyāḥ pariśuṣkapalāśayoḥ pariśuṣkapalāśānām
Locativepariśuṣkapalāśāyām pariśuṣkapalāśayoḥ pariśuṣkapalāśāsu

Adverb -pariśuṣkapalāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria