Declension table of ?pariśuṣkapalāśa

Deva

NeuterSingularDualPlural
Nominativepariśuṣkapalāśam pariśuṣkapalāśe pariśuṣkapalāśāni
Vocativepariśuṣkapalāśa pariśuṣkapalāśe pariśuṣkapalāśāni
Accusativepariśuṣkapalāśam pariśuṣkapalāśe pariśuṣkapalāśāni
Instrumentalpariśuṣkapalāśena pariśuṣkapalāśābhyām pariśuṣkapalāśaiḥ
Dativepariśuṣkapalāśāya pariśuṣkapalāśābhyām pariśuṣkapalāśebhyaḥ
Ablativepariśuṣkapalāśāt pariśuṣkapalāśābhyām pariśuṣkapalāśebhyaḥ
Genitivepariśuṣkapalāśasya pariśuṣkapalāśayoḥ pariśuṣkapalāśānām
Locativepariśuṣkapalāśe pariśuṣkapalāśayoḥ pariśuṣkapalāśeṣu

Compound pariśuṣkapalāśa -

Adverb -pariśuṣkapalāśam -pariśuṣkapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria