Declension table of ?pariśuṣkapalāśa

Deva

MasculineSingularDualPlural
Nominativepariśuṣkapalāśaḥ pariśuṣkapalāśau pariśuṣkapalāśāḥ
Vocativepariśuṣkapalāśa pariśuṣkapalāśau pariśuṣkapalāśāḥ
Accusativepariśuṣkapalāśam pariśuṣkapalāśau pariśuṣkapalāśān
Instrumentalpariśuṣkapalāśena pariśuṣkapalāśābhyām pariśuṣkapalāśaiḥ pariśuṣkapalāśebhiḥ
Dativepariśuṣkapalāśāya pariśuṣkapalāśābhyām pariśuṣkapalāśebhyaḥ
Ablativepariśuṣkapalāśāt pariśuṣkapalāśābhyām pariśuṣkapalāśebhyaḥ
Genitivepariśuṣkapalāśasya pariśuṣkapalāśayoḥ pariśuṣkapalāśānām
Locativepariśuṣkapalāśe pariśuṣkapalāśayoḥ pariśuṣkapalāśeṣu

Compound pariśuṣkapalāśa -

Adverb -pariśuṣkapalāśam -pariśuṣkapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria