Declension table of ?pariśuṣkā

Deva

FeminineSingularDualPlural
Nominativepariśuṣkā pariśuṣke pariśuṣkāḥ
Vocativepariśuṣke pariśuṣke pariśuṣkāḥ
Accusativepariśuṣkām pariśuṣke pariśuṣkāḥ
Instrumentalpariśuṣkayā pariśuṣkābhyām pariśuṣkābhiḥ
Dativepariśuṣkāyai pariśuṣkābhyām pariśuṣkābhyaḥ
Ablativepariśuṣkāyāḥ pariśuṣkābhyām pariśuṣkābhyaḥ
Genitivepariśuṣkāyāḥ pariśuṣkayoḥ pariśuṣkāṇām
Locativepariśuṣkāyām pariśuṣkayoḥ pariśuṣkāsu

Adverb -pariśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria