Declension table of ?pariśruta

Deva

NeuterSingularDualPlural
Nominativepariśrutam pariśrute pariśrutāni
Vocativepariśruta pariśrute pariśrutāni
Accusativepariśrutam pariśrute pariśrutāni
Instrumentalpariśrutena pariśrutābhyām pariśrutaiḥ
Dativepariśrutāya pariśrutābhyām pariśrutebhyaḥ
Ablativepariśrutāt pariśrutābhyām pariśrutebhyaḥ
Genitivepariśrutasya pariśrutayoḥ pariśrutānām
Locativepariśrute pariśrutayoḥ pariśruteṣu

Compound pariśruta -

Adverb -pariśrutam -pariśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria