Declension table of ?pariśramāpahā

Deva

FeminineSingularDualPlural
Nominativepariśramāpahā pariśramāpahe pariśramāpahāḥ
Vocativepariśramāpahe pariśramāpahe pariśramāpahāḥ
Accusativepariśramāpahām pariśramāpahe pariśramāpahāḥ
Instrumentalpariśramāpahayā pariśramāpahābhyām pariśramāpahābhiḥ
Dativepariśramāpahāyai pariśramāpahābhyām pariśramāpahābhyaḥ
Ablativepariśramāpahāyāḥ pariśramāpahābhyām pariśramāpahābhyaḥ
Genitivepariśramāpahāyāḥ pariśramāpahayoḥ pariśramāpahāṇām
Locativepariśramāpahāyām pariśramāpahayoḥ pariśramāpahāsu

Adverb -pariśramāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria