Declension table of ?pariśramāpaha

Deva

NeuterSingularDualPlural
Nominativepariśramāpaham pariśramāpahe pariśramāpahāṇi
Vocativepariśramāpaha pariśramāpahe pariśramāpahāṇi
Accusativepariśramāpaham pariśramāpahe pariśramāpahāṇi
Instrumentalpariśramāpaheṇa pariśramāpahābhyām pariśramāpahaiḥ
Dativepariśramāpahāya pariśramāpahābhyām pariśramāpahebhyaḥ
Ablativepariśramāpahāt pariśramāpahābhyām pariśramāpahebhyaḥ
Genitivepariśramāpahasya pariśramāpahayoḥ pariśramāpahāṇām
Locativepariśramāpahe pariśramāpahayoḥ pariśramāpaheṣu

Compound pariśramāpaha -

Adverb -pariśramāpaham -pariśramāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria