Declension table of ?pariśramaṇa

Deva

MasculineSingularDualPlural
Nominativepariśramaṇaḥ pariśramaṇau pariśramaṇāḥ
Vocativepariśramaṇa pariśramaṇau pariśramaṇāḥ
Accusativepariśramaṇam pariśramaṇau pariśramaṇān
Instrumentalpariśramaṇena pariśramaṇābhyām pariśramaṇaiḥ pariśramaṇebhiḥ
Dativepariśramaṇāya pariśramaṇābhyām pariśramaṇebhyaḥ
Ablativepariśramaṇāt pariśramaṇābhyām pariśramaṇebhyaḥ
Genitivepariśramaṇasya pariśramaṇayoḥ pariśramaṇānām
Locativepariśramaṇe pariśramaṇayoḥ pariśramaṇeṣu

Compound pariśramaṇa -

Adverb -pariśramaṇam -pariśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria