Declension table of ?pariśrānti

Deva

FeminineSingularDualPlural
Nominativepariśrāntiḥ pariśrāntī pariśrāntayaḥ
Vocativepariśrānte pariśrāntī pariśrāntayaḥ
Accusativepariśrāntim pariśrāntī pariśrāntīḥ
Instrumentalpariśrāntyā pariśrāntibhyām pariśrāntibhiḥ
Dativepariśrāntyai pariśrāntaye pariśrāntibhyām pariśrāntibhyaḥ
Ablativepariśrāntyāḥ pariśrānteḥ pariśrāntibhyām pariśrāntibhyaḥ
Genitivepariśrāntyāḥ pariśrānteḥ pariśrāntyoḥ pariśrāntīnām
Locativepariśrāntyām pariśrāntau pariśrāntyoḥ pariśrāntiṣu

Compound pariśrānti -

Adverb -pariśrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria