Declension table of pariśrānta

Deva

MasculineSingularDualPlural
Nominativepariśrāntaḥ pariśrāntau pariśrāntāḥ
Vocativepariśrānta pariśrāntau pariśrāntāḥ
Accusativepariśrāntam pariśrāntau pariśrāntān
Instrumentalpariśrāntena pariśrāntābhyām pariśrāntaiḥ pariśrāntebhiḥ
Dativepariśrāntāya pariśrāntābhyām pariśrāntebhyaḥ
Ablativepariśrāntāt pariśrāntābhyām pariśrāntebhyaḥ
Genitivepariśrāntasya pariśrāntayoḥ pariśrāntānām
Locativepariśrānte pariśrāntayoḥ pariśrānteṣu

Compound pariśrānta -

Adverb -pariśrāntam -pariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria