Declension table of pariśodhana

Deva

NeuterSingularDualPlural
Nominativepariśodhanam pariśodhane pariśodhanāni
Vocativepariśodhana pariśodhane pariśodhanāni
Accusativepariśodhanam pariśodhane pariśodhanāni
Instrumentalpariśodhanena pariśodhanābhyām pariśodhanaiḥ
Dativepariśodhanāya pariśodhanābhyām pariśodhanebhyaḥ
Ablativepariśodhanāt pariśodhanābhyām pariśodhanebhyaḥ
Genitivepariśodhanasya pariśodhanayoḥ pariśodhanānām
Locativepariśodhane pariśodhanayoḥ pariśodhaneṣu

Compound pariśodhana -

Adverb -pariśodhanam -pariśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria