Declension table of ?pariśoṣitā

Deva

FeminineSingularDualPlural
Nominativepariśoṣitā pariśoṣite pariśoṣitāḥ
Vocativepariśoṣite pariśoṣite pariśoṣitāḥ
Accusativepariśoṣitām pariśoṣite pariśoṣitāḥ
Instrumentalpariśoṣitayā pariśoṣitābhyām pariśoṣitābhiḥ
Dativepariśoṣitāyai pariśoṣitābhyām pariśoṣitābhyaḥ
Ablativepariśoṣitāyāḥ pariśoṣitābhyām pariśoṣitābhyaḥ
Genitivepariśoṣitāyāḥ pariśoṣitayoḥ pariśoṣitānām
Locativepariśoṣitāyām pariśoṣitayoḥ pariśoṣitāsu

Adverb -pariśoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria