Declension table of ?pariśoṣita

Deva

NeuterSingularDualPlural
Nominativepariśoṣitam pariśoṣite pariśoṣitāni
Vocativepariśoṣita pariśoṣite pariśoṣitāni
Accusativepariśoṣitam pariśoṣite pariśoṣitāni
Instrumentalpariśoṣitena pariśoṣitābhyām pariśoṣitaiḥ
Dativepariśoṣitāya pariśoṣitābhyām pariśoṣitebhyaḥ
Ablativepariśoṣitāt pariśoṣitābhyām pariśoṣitebhyaḥ
Genitivepariśoṣitasya pariśoṣitayoḥ pariśoṣitānām
Locativepariśoṣite pariśoṣitayoḥ pariśoṣiteṣu

Compound pariśoṣita -

Adverb -pariśoṣitam -pariśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria