Declension table of ?pariśoṣita

Deva

MasculineSingularDualPlural
Nominativepariśoṣitaḥ pariśoṣitau pariśoṣitāḥ
Vocativepariśoṣita pariśoṣitau pariśoṣitāḥ
Accusativepariśoṣitam pariśoṣitau pariśoṣitān
Instrumentalpariśoṣitena pariśoṣitābhyām pariśoṣitaiḥ pariśoṣitebhiḥ
Dativepariśoṣitāya pariśoṣitābhyām pariśoṣitebhyaḥ
Ablativepariśoṣitāt pariśoṣitābhyām pariśoṣitebhyaḥ
Genitivepariśoṣitasya pariśoṣitayoḥ pariśoṣitānām
Locativepariśoṣite pariśoṣitayoḥ pariśoṣiteṣu

Compound pariśoṣita -

Adverb -pariśoṣitam -pariśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria