Declension table of ?pariśoṣiṇī

Deva

FeminineSingularDualPlural
Nominativepariśoṣiṇī pariśoṣiṇyau pariśoṣiṇyaḥ
Vocativepariśoṣiṇi pariśoṣiṇyau pariśoṣiṇyaḥ
Accusativepariśoṣiṇīm pariśoṣiṇyau pariśoṣiṇīḥ
Instrumentalpariśoṣiṇyā pariśoṣiṇībhyām pariśoṣiṇībhiḥ
Dativepariśoṣiṇyai pariśoṣiṇībhyām pariśoṣiṇībhyaḥ
Ablativepariśoṣiṇyāḥ pariśoṣiṇībhyām pariśoṣiṇībhyaḥ
Genitivepariśoṣiṇyāḥ pariśoṣiṇyoḥ pariśoṣiṇīnām
Locativepariśoṣiṇyām pariśoṣiṇyoḥ pariśoṣiṇīṣu

Compound pariśoṣiṇi - pariśoṣiṇī -

Adverb -pariśoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria