Declension table of ?pariśoṣaṇā

Deva

FeminineSingularDualPlural
Nominativepariśoṣaṇā pariśoṣaṇe pariśoṣaṇāḥ
Vocativepariśoṣaṇe pariśoṣaṇe pariśoṣaṇāḥ
Accusativepariśoṣaṇām pariśoṣaṇe pariśoṣaṇāḥ
Instrumentalpariśoṣaṇayā pariśoṣaṇābhyām pariśoṣaṇābhiḥ
Dativepariśoṣaṇāyai pariśoṣaṇābhyām pariśoṣaṇābhyaḥ
Ablativepariśoṣaṇāyāḥ pariśoṣaṇābhyām pariśoṣaṇābhyaḥ
Genitivepariśoṣaṇāyāḥ pariśoṣaṇayoḥ pariśoṣaṇānām
Locativepariśoṣaṇāyām pariśoṣaṇayoḥ pariśoṣaṇāsu

Adverb -pariśoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria