Declension table of pariśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativepariśoṣaṇaḥ pariśoṣaṇau pariśoṣaṇāḥ
Vocativepariśoṣaṇa pariśoṣaṇau pariśoṣaṇāḥ
Accusativepariśoṣaṇam pariśoṣaṇau pariśoṣaṇān
Instrumentalpariśoṣaṇena pariśoṣaṇābhyām pariśoṣaṇaiḥ pariśoṣaṇebhiḥ
Dativepariśoṣaṇāya pariśoṣaṇābhyām pariśoṣaṇebhyaḥ
Ablativepariśoṣaṇāt pariśoṣaṇābhyām pariśoṣaṇebhyaḥ
Genitivepariśoṣaṇasya pariśoṣaṇayoḥ pariśoṣaṇānām
Locativepariśoṣaṇe pariśoṣaṇayoḥ pariśoṣaṇeṣu

Compound pariśoṣaṇa -

Adverb -pariśoṣaṇam -pariśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria