Declension table of ?pariśliṣṭa

Deva

NeuterSingularDualPlural
Nominativepariśliṣṭam pariśliṣṭe pariśliṣṭāni
Vocativepariśliṣṭa pariśliṣṭe pariśliṣṭāni
Accusativepariśliṣṭam pariśliṣṭe pariśliṣṭāni
Instrumentalpariśliṣṭena pariśliṣṭābhyām pariśliṣṭaiḥ
Dativepariśliṣṭāya pariśliṣṭābhyām pariśliṣṭebhyaḥ
Ablativepariśliṣṭāt pariśliṣṭābhyām pariśliṣṭebhyaḥ
Genitivepariśliṣṭasya pariśliṣṭayoḥ pariśliṣṭānām
Locativepariśliṣṭe pariśliṣṭayoḥ pariśliṣṭeṣu

Compound pariśliṣṭa -

Adverb -pariśliṣṭam -pariśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria