Declension table of ?pariśliṣṭa

Deva

MasculineSingularDualPlural
Nominativepariśliṣṭaḥ pariśliṣṭau pariśliṣṭāḥ
Vocativepariśliṣṭa pariśliṣṭau pariśliṣṭāḥ
Accusativepariśliṣṭam pariśliṣṭau pariśliṣṭān
Instrumentalpariśliṣṭena pariśliṣṭābhyām pariśliṣṭaiḥ pariśliṣṭebhiḥ
Dativepariśliṣṭāya pariśliṣṭābhyām pariśliṣṭebhyaḥ
Ablativepariśliṣṭāt pariśliṣṭābhyām pariśliṣṭebhyaḥ
Genitivepariśliṣṭasya pariśliṣṭayoḥ pariśliṣṭānām
Locativepariśliṣṭe pariśliṣṭayoḥ pariśliṣṭeṣu

Compound pariśliṣṭa -

Adverb -pariśliṣṭam -pariśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria