Declension table of ?pariśleṣa

Deva

MasculineSingularDualPlural
Nominativepariśleṣaḥ pariśleṣau pariśleṣāḥ
Vocativepariśleṣa pariśleṣau pariśleṣāḥ
Accusativepariśleṣam pariśleṣau pariśleṣān
Instrumentalpariśleṣeṇa pariśleṣābhyām pariśleṣaiḥ pariśleṣebhiḥ
Dativepariśleṣāya pariśleṣābhyām pariśleṣebhyaḥ
Ablativepariśleṣāt pariśleṣābhyām pariśleṣebhyaḥ
Genitivepariśleṣasya pariśleṣayoḥ pariśleṣāṇām
Locativepariśleṣe pariśleṣayoḥ pariśleṣeṣu

Compound pariśleṣa -

Adverb -pariśleṣam -pariśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria