Declension table of ?pariślatha

Deva

MasculineSingularDualPlural
Nominativepariślathaḥ pariślathau pariślathāḥ
Vocativepariślatha pariślathau pariślathāḥ
Accusativepariślatham pariślathau pariślathān
Instrumentalpariślathena pariślathābhyām pariślathaiḥ pariślathebhiḥ
Dativepariślathāya pariślathābhyām pariślathebhyaḥ
Ablativepariślathāt pariślathābhyām pariślathebhyaḥ
Genitivepariślathasya pariślathayoḥ pariślathānām
Locativepariślathe pariślathayoḥ pariślatheṣu

Compound pariślatha -

Adverb -pariślatham -pariślathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria