Declension table of ?pariśilitā

Deva

FeminineSingularDualPlural
Nominativepariśilitā pariśilite pariśilitāḥ
Vocativepariśilite pariśilite pariśilitāḥ
Accusativepariśilitām pariśilite pariśilitāḥ
Instrumentalpariśilitayā pariśilitābhyām pariśilitābhiḥ
Dativepariśilitāyai pariśilitābhyām pariśilitābhyaḥ
Ablativepariśilitāyāḥ pariśilitābhyām pariśilitābhyaḥ
Genitivepariśilitāyāḥ pariśilitayoḥ pariśilitānām
Locativepariśilitāyām pariśilitayoḥ pariśilitāsu

Adverb -pariśilitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria