Declension table of ?pariśiṣṭasūtrapattra

Deva

NeuterSingularDualPlural
Nominativepariśiṣṭasūtrapattram pariśiṣṭasūtrapattre pariśiṣṭasūtrapattrāṇi
Vocativepariśiṣṭasūtrapattra pariśiṣṭasūtrapattre pariśiṣṭasūtrapattrāṇi
Accusativepariśiṣṭasūtrapattram pariśiṣṭasūtrapattre pariśiṣṭasūtrapattrāṇi
Instrumentalpariśiṣṭasūtrapattreṇa pariśiṣṭasūtrapattrābhyām pariśiṣṭasūtrapattraiḥ
Dativepariśiṣṭasūtrapattrāya pariśiṣṭasūtrapattrābhyām pariśiṣṭasūtrapattrebhyaḥ
Ablativepariśiṣṭasūtrapattrāt pariśiṣṭasūtrapattrābhyām pariśiṣṭasūtrapattrebhyaḥ
Genitivepariśiṣṭasūtrapattrasya pariśiṣṭasūtrapattrayoḥ pariśiṣṭasūtrapattrāṇām
Locativepariśiṣṭasūtrapattre pariśiṣṭasūtrapattrayoḥ pariśiṣṭasūtrapattreṣu

Compound pariśiṣṭasūtrapattra -

Adverb -pariśiṣṭasūtrapattram -pariśiṣṭasūtrapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria