Declension table of ?pariśiṣṭakadamba

Deva

NeuterSingularDualPlural
Nominativepariśiṣṭakadambam pariśiṣṭakadambe pariśiṣṭakadambāni
Vocativepariśiṣṭakadamba pariśiṣṭakadambe pariśiṣṭakadambāni
Accusativepariśiṣṭakadambam pariśiṣṭakadambe pariśiṣṭakadambāni
Instrumentalpariśiṣṭakadambena pariśiṣṭakadambābhyām pariśiṣṭakadambaiḥ
Dativepariśiṣṭakadambāya pariśiṣṭakadambābhyām pariśiṣṭakadambebhyaḥ
Ablativepariśiṣṭakadambāt pariśiṣṭakadambābhyām pariśiṣṭakadambebhyaḥ
Genitivepariśiṣṭakadambasya pariśiṣṭakadambayoḥ pariśiṣṭakadambānām
Locativepariśiṣṭakadambe pariśiṣṭakadambayoḥ pariśiṣṭakadambeṣu

Compound pariśiṣṭakadamba -

Adverb -pariśiṣṭakadambam -pariśiṣṭakadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria