Declension table of ?pariśiṣṭakadamba

Deva

MasculineSingularDualPlural
Nominativepariśiṣṭakadambaḥ pariśiṣṭakadambau pariśiṣṭakadambāḥ
Vocativepariśiṣṭakadamba pariśiṣṭakadambau pariśiṣṭakadambāḥ
Accusativepariśiṣṭakadambam pariśiṣṭakadambau pariśiṣṭakadambān
Instrumentalpariśiṣṭakadambena pariśiṣṭakadambābhyām pariśiṣṭakadambaiḥ pariśiṣṭakadambebhiḥ
Dativepariśiṣṭakadambāya pariśiṣṭakadambābhyām pariśiṣṭakadambebhyaḥ
Ablativepariśiṣṭakadambāt pariśiṣṭakadambābhyām pariśiṣṭakadambebhyaḥ
Genitivepariśiṣṭakadambasya pariśiṣṭakadambayoḥ pariśiṣṭakadambānām
Locativepariśiṣṭakadambe pariśiṣṭakadambayoḥ pariśiṣṭakadambeṣu

Compound pariśiṣṭakadamba -

Adverb -pariśiṣṭakadambam -pariśiṣṭakadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria