Declension table of ?pariśiṣṭā

Deva

FeminineSingularDualPlural
Nominativepariśiṣṭā pariśiṣṭe pariśiṣṭāḥ
Vocativepariśiṣṭe pariśiṣṭe pariśiṣṭāḥ
Accusativepariśiṣṭām pariśiṣṭe pariśiṣṭāḥ
Instrumentalpariśiṣṭayā pariśiṣṭābhyām pariśiṣṭābhiḥ
Dativepariśiṣṭāyai pariśiṣṭābhyām pariśiṣṭābhyaḥ
Ablativepariśiṣṭāyāḥ pariśiṣṭābhyām pariśiṣṭābhyaḥ
Genitivepariśiṣṭāyāḥ pariśiṣṭayoḥ pariśiṣṭānām
Locativepariśiṣṭāyām pariśiṣṭayoḥ pariśiṣṭāsu

Adverb -pariśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria