Declension table of pariśiṣṭa

Deva

MasculineSingularDualPlural
Nominativepariśiṣṭaḥ pariśiṣṭau pariśiṣṭāḥ
Vocativepariśiṣṭa pariśiṣṭau pariśiṣṭāḥ
Accusativepariśiṣṭam pariśiṣṭau pariśiṣṭān
Instrumentalpariśiṣṭena pariśiṣṭābhyām pariśiṣṭaiḥ pariśiṣṭebhiḥ
Dativepariśiṣṭāya pariśiṣṭābhyām pariśiṣṭebhyaḥ
Ablativepariśiṣṭāt pariśiṣṭābhyām pariśiṣṭebhyaḥ
Genitivepariśiṣṭasya pariśiṣṭayoḥ pariśiṣṭānām
Locativepariśiṣṭe pariśiṣṭayoḥ pariśiṣṭeṣu

Compound pariśiṣṭa -

Adverb -pariśiṣṭam -pariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria