Declension table of ?pariśeṣitā

Deva

FeminineSingularDualPlural
Nominativepariśeṣitā pariśeṣite pariśeṣitāḥ
Vocativepariśeṣite pariśeṣite pariśeṣitāḥ
Accusativepariśeṣitām pariśeṣite pariśeṣitāḥ
Instrumentalpariśeṣitayā pariśeṣitābhyām pariśeṣitābhiḥ
Dativepariśeṣitāyai pariśeṣitābhyām pariśeṣitābhyaḥ
Ablativepariśeṣitāyāḥ pariśeṣitābhyām pariśeṣitābhyaḥ
Genitivepariśeṣitāyāḥ pariśeṣitayoḥ pariśeṣitānām
Locativepariśeṣitāyām pariśeṣitayoḥ pariśeṣitāsu

Adverb -pariśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria