Declension table of ?pariśeṣita

Deva

NeuterSingularDualPlural
Nominativepariśeṣitam pariśeṣite pariśeṣitāni
Vocativepariśeṣita pariśeṣite pariśeṣitāni
Accusativepariśeṣitam pariśeṣite pariśeṣitāni
Instrumentalpariśeṣitena pariśeṣitābhyām pariśeṣitaiḥ
Dativepariśeṣitāya pariśeṣitābhyām pariśeṣitebhyaḥ
Ablativepariśeṣitāt pariśeṣitābhyām pariśeṣitebhyaḥ
Genitivepariśeṣitasya pariśeṣitayoḥ pariśeṣitānām
Locativepariśeṣite pariśeṣitayoḥ pariśeṣiteṣu

Compound pariśeṣita -

Adverb -pariśeṣitam -pariśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria