Declension table of ?pariśeṣita

Deva

MasculineSingularDualPlural
Nominativepariśeṣitaḥ pariśeṣitau pariśeṣitāḥ
Vocativepariśeṣita pariśeṣitau pariśeṣitāḥ
Accusativepariśeṣitam pariśeṣitau pariśeṣitān
Instrumentalpariśeṣitena pariśeṣitābhyām pariśeṣitaiḥ pariśeṣitebhiḥ
Dativepariśeṣitāya pariśeṣitābhyām pariśeṣitebhyaḥ
Ablativepariśeṣitāt pariśeṣitābhyām pariśeṣitebhyaḥ
Genitivepariśeṣitasya pariśeṣitayoḥ pariśeṣitānām
Locativepariśeṣite pariśeṣitayoḥ pariśeṣiteṣu

Compound pariśeṣita -

Adverb -pariśeṣitam -pariśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria