Declension table of ?pariśeṣavat

Deva

MasculineSingularDualPlural
Nominativepariśeṣavān pariśeṣavantau pariśeṣavantaḥ
Vocativepariśeṣavan pariśeṣavantau pariśeṣavantaḥ
Accusativepariśeṣavantam pariśeṣavantau pariśeṣavataḥ
Instrumentalpariśeṣavatā pariśeṣavadbhyām pariśeṣavadbhiḥ
Dativepariśeṣavate pariśeṣavadbhyām pariśeṣavadbhyaḥ
Ablativepariśeṣavataḥ pariśeṣavadbhyām pariśeṣavadbhyaḥ
Genitivepariśeṣavataḥ pariśeṣavatoḥ pariśeṣavatām
Locativepariśeṣavati pariśeṣavatoḥ pariśeṣavatsu

Compound pariśeṣavat -

Adverb -pariśeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria