Declension table of ?pariśeṣakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepariśeṣakhaṇḍaḥ pariśeṣakhaṇḍau pariśeṣakhaṇḍāḥ
Vocativepariśeṣakhaṇḍa pariśeṣakhaṇḍau pariśeṣakhaṇḍāḥ
Accusativepariśeṣakhaṇḍam pariśeṣakhaṇḍau pariśeṣakhaṇḍān
Instrumentalpariśeṣakhaṇḍena pariśeṣakhaṇḍābhyām pariśeṣakhaṇḍaiḥ pariśeṣakhaṇḍebhiḥ
Dativepariśeṣakhaṇḍāya pariśeṣakhaṇḍābhyām pariśeṣakhaṇḍebhyaḥ
Ablativepariśeṣakhaṇḍāt pariśeṣakhaṇḍābhyām pariśeṣakhaṇḍebhyaḥ
Genitivepariśeṣakhaṇḍasya pariśeṣakhaṇḍayoḥ pariśeṣakhaṇḍānām
Locativepariśeṣakhaṇḍe pariśeṣakhaṇḍayoḥ pariśeṣakhaṇḍeṣu

Compound pariśeṣakhaṇḍa -

Adverb -pariśeṣakhaṇḍam -pariśeṣakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria