Declension table of ?pariśamitā

Deva

FeminineSingularDualPlural
Nominativepariśamitā pariśamite pariśamitāḥ
Vocativepariśamite pariśamite pariśamitāḥ
Accusativepariśamitām pariśamite pariśamitāḥ
Instrumentalpariśamitayā pariśamitābhyām pariśamitābhiḥ
Dativepariśamitāyai pariśamitābhyām pariśamitābhyaḥ
Ablativepariśamitāyāḥ pariśamitābhyām pariśamitābhyaḥ
Genitivepariśamitāyāḥ pariśamitayoḥ pariśamitānām
Locativepariśamitāyām pariśamitayoḥ pariśamitāsu

Adverb -pariśamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria