Declension table of pariśaṅkita

Deva

MasculineSingularDualPlural
Nominativepariśaṅkitaḥ pariśaṅkitau pariśaṅkitāḥ
Vocativepariśaṅkita pariśaṅkitau pariśaṅkitāḥ
Accusativepariśaṅkitam pariśaṅkitau pariśaṅkitān
Instrumentalpariśaṅkitena pariśaṅkitābhyām pariśaṅkitaiḥ pariśaṅkitebhiḥ
Dativepariśaṅkitāya pariśaṅkitābhyām pariśaṅkitebhyaḥ
Ablativepariśaṅkitāt pariśaṅkitābhyām pariśaṅkitebhyaḥ
Genitivepariśaṅkitasya pariśaṅkitayoḥ pariśaṅkitānām
Locativepariśaṅkite pariśaṅkitayoḥ pariśaṅkiteṣu

Compound pariśaṅkita -

Adverb -pariśaṅkitam -pariśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria