Declension table of ?pariśaṅkanīya

Deva

NeuterSingularDualPlural
Nominativepariśaṅkanīyam pariśaṅkanīye pariśaṅkanīyāni
Vocativepariśaṅkanīya pariśaṅkanīye pariśaṅkanīyāni
Accusativepariśaṅkanīyam pariśaṅkanīye pariśaṅkanīyāni
Instrumentalpariśaṅkanīyena pariśaṅkanīyābhyām pariśaṅkanīyaiḥ
Dativepariśaṅkanīyāya pariśaṅkanīyābhyām pariśaṅkanīyebhyaḥ
Ablativepariśaṅkanīyāt pariśaṅkanīyābhyām pariśaṅkanīyebhyaḥ
Genitivepariśaṅkanīyasya pariśaṅkanīyayoḥ pariśaṅkanīyānām
Locativepariśaṅkanīye pariśaṅkanīyayoḥ pariśaṅkanīyeṣu

Compound pariśaṅkanīya -

Adverb -pariśaṅkanīyam -pariśaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria