Declension table of ?pariśabdita

Deva

NeuterSingularDualPlural
Nominativepariśabditam pariśabdite pariśabditāni
Vocativepariśabdita pariśabdite pariśabditāni
Accusativepariśabditam pariśabdite pariśabditāni
Instrumentalpariśabditena pariśabditābhyām pariśabditaiḥ
Dativepariśabditāya pariśabditābhyām pariśabditebhyaḥ
Ablativepariśabditāt pariśabditābhyām pariśabditebhyaḥ
Genitivepariśabditasya pariśabditayoḥ pariśabditānām
Locativepariśabdite pariśabditayoḥ pariśabditeṣu

Compound pariśabdita -

Adverb -pariśabditam -pariśabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria