Declension table of ?pariśāśvatā

Deva

FeminineSingularDualPlural
Nominativepariśāśvatā pariśāśvate pariśāśvatāḥ
Vocativepariśāśvate pariśāśvate pariśāśvatāḥ
Accusativepariśāśvatām pariśāśvate pariśāśvatāḥ
Instrumentalpariśāśvatayā pariśāśvatābhyām pariśāśvatābhiḥ
Dativepariśāśvatāyai pariśāśvatābhyām pariśāśvatābhyaḥ
Ablativepariśāśvatāyāḥ pariśāśvatābhyām pariśāśvatābhyaḥ
Genitivepariśāśvatāyāḥ pariśāśvatayoḥ pariśāśvatānām
Locativepariśāśvatāyām pariśāśvatayoḥ pariśāśvatāsu

Adverb -pariśāśvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria