Declension table of ?pariśāśvata

Deva

NeuterSingularDualPlural
Nominativepariśāśvatam pariśāśvate pariśāśvatāni
Vocativepariśāśvata pariśāśvate pariśāśvatāni
Accusativepariśāśvatam pariśāśvate pariśāśvatāni
Instrumentalpariśāśvatena pariśāśvatābhyām pariśāśvataiḥ
Dativepariśāśvatāya pariśāśvatābhyām pariśāśvatebhyaḥ
Ablativepariśāśvatāt pariśāśvatābhyām pariśāśvatebhyaḥ
Genitivepariśāśvatasya pariśāśvatayoḥ pariśāśvatānām
Locativepariśāśvate pariśāśvatayoḥ pariśāśvateṣu

Compound pariśāśvata -

Adverb -pariśāśvatam -pariśāśvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria