Declension table of ?pariśāyana

Deva

NeuterSingularDualPlural
Nominativepariśāyanam pariśāyane pariśāyanāni
Vocativepariśāyana pariśāyane pariśāyanāni
Accusativepariśāyanam pariśāyane pariśāyanāni
Instrumentalpariśāyanena pariśāyanābhyām pariśāyanaiḥ
Dativepariśāyanāya pariśāyanābhyām pariśāyanebhyaḥ
Ablativepariśāyanāt pariśāyanābhyām pariśāyanebhyaḥ
Genitivepariśāyanasya pariśāyanayoḥ pariśāyanānām
Locativepariśāyane pariśāyanayoḥ pariśāyaneṣu

Compound pariśāyana -

Adverb -pariśāyanam -pariśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria