Declension table of ?pariśāpa

Deva

MasculineSingularDualPlural
Nominativepariśāpaḥ pariśāpau pariśāpāḥ
Vocativepariśāpa pariśāpau pariśāpāḥ
Accusativepariśāpam pariśāpau pariśāpān
Instrumentalpariśāpena pariśāpābhyām pariśāpaiḥ pariśāpebhiḥ
Dativepariśāpāya pariśāpābhyām pariśāpebhyaḥ
Ablativepariśāpāt pariśāpābhyām pariśāpebhyaḥ
Genitivepariśāpasya pariśāpayoḥ pariśāpānām
Locativepariśāpe pariśāpayoḥ pariśāpeṣu

Compound pariśāpa -

Adverb -pariśāpam -pariśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria