Declension table of ?pariśaṭha

Deva

NeuterSingularDualPlural
Nominativepariśaṭham pariśaṭhe pariśaṭhāni
Vocativepariśaṭha pariśaṭhe pariśaṭhāni
Accusativepariśaṭham pariśaṭhe pariśaṭhāni
Instrumentalpariśaṭhena pariśaṭhābhyām pariśaṭhaiḥ
Dativepariśaṭhāya pariśaṭhābhyām pariśaṭhebhyaḥ
Ablativepariśaṭhāt pariśaṭhābhyām pariśaṭhebhyaḥ
Genitivepariśaṭhasya pariśaṭhayoḥ pariśaṭhānām
Locativepariśaṭhe pariśaṭhayoḥ pariśaṭheṣu

Compound pariśaṭha -

Adverb -pariśaṭham -pariśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria