Declension table of ?pariyogya

Deva

MasculineSingularDualPlural
Nominativepariyogyaḥ pariyogyau pariyogyāḥ
Vocativepariyogya pariyogyau pariyogyāḥ
Accusativepariyogyam pariyogyau pariyogyān
Instrumentalpariyogyeṇa pariyogyābhyām pariyogyaiḥ pariyogyebhiḥ
Dativepariyogyāya pariyogyābhyām pariyogyebhyaḥ
Ablativepariyogyāt pariyogyābhyām pariyogyebhyaḥ
Genitivepariyogyasya pariyogyayoḥ pariyogyāṇām
Locativepariyogye pariyogyayoḥ pariyogyeṣu

Compound pariyogya -

Adverb -pariyogyam -pariyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria