Declension table of ?pariyattā

Deva

FeminineSingularDualPlural
Nominativepariyattā pariyatte pariyattāḥ
Vocativepariyatte pariyatte pariyattāḥ
Accusativepariyattām pariyatte pariyattāḥ
Instrumentalpariyattayā pariyattābhyām pariyattābhiḥ
Dativepariyattāyai pariyattābhyām pariyattābhyaḥ
Ablativepariyattāyāḥ pariyattābhyām pariyattābhyaḥ
Genitivepariyattāyāḥ pariyattayoḥ pariyattānām
Locativepariyattāyām pariyattayoḥ pariyattāsu

Adverb -pariyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria